Declension table of ?prākārastha

Deva

NeuterSingularDualPlural
Nominativeprākārastham prākārasthe prākārasthāni
Vocativeprākārastha prākārasthe prākārasthāni
Accusativeprākārastham prākārasthe prākārasthāni
Instrumentalprākārasthena prākārasthābhyām prākārasthaiḥ
Dativeprākārasthāya prākārasthābhyām prākārasthebhyaḥ
Ablativeprākārasthāt prākārasthābhyām prākārasthebhyaḥ
Genitiveprākārasthasya prākārasthayoḥ prākārasthānām
Locativeprākārasthe prākārasthayoḥ prākārastheṣu

Compound prākārastha -

Adverb -prākārastham -prākārasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria