Declension table of ?prākārastha

Deva

MasculineSingularDualPlural
Nominativeprākārasthaḥ prākārasthau prākārasthāḥ
Vocativeprākārastha prākārasthau prākārasthāḥ
Accusativeprākārastham prākārasthau prākārasthān
Instrumentalprākārasthena prākārasthābhyām prākārasthaiḥ prākārasthebhiḥ
Dativeprākārasthāya prākārasthābhyām prākārasthebhyaḥ
Ablativeprākārasthāt prākārasthābhyām prākārasthebhyaḥ
Genitiveprākārasthasya prākārasthayoḥ prākārasthānām
Locativeprākārasthe prākārasthayoḥ prākārastheṣu

Compound prākārastha -

Adverb -prākārastham -prākārasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria