Declension table of ?prākārakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprākārakhaṇḍaḥ prākārakhaṇḍau prākārakhaṇḍāḥ
Vocativeprākārakhaṇḍa prākārakhaṇḍau prākārakhaṇḍāḥ
Accusativeprākārakhaṇḍam prākārakhaṇḍau prākārakhaṇḍān
Instrumentalprākārakhaṇḍena prākārakhaṇḍābhyām prākārakhaṇḍaiḥ prākārakhaṇḍebhiḥ
Dativeprākārakhaṇḍāya prākārakhaṇḍābhyām prākārakhaṇḍebhyaḥ
Ablativeprākārakhaṇḍāt prākārakhaṇḍābhyām prākārakhaṇḍebhyaḥ
Genitiveprākārakhaṇḍasya prākārakhaṇḍayoḥ prākārakhaṇḍānām
Locativeprākārakhaṇḍe prākārakhaṇḍayoḥ prākārakhaṇḍeṣu

Compound prākārakhaṇḍa -

Adverb -prākārakhaṇḍam -prākārakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria