Declension table of ?prākāradharaṇī

Deva

FeminineSingularDualPlural
Nominativeprākāradharaṇī prākāradharaṇyau prākāradharaṇyaḥ
Vocativeprākāradharaṇi prākāradharaṇyau prākāradharaṇyaḥ
Accusativeprākāradharaṇīm prākāradharaṇyau prākāradharaṇīḥ
Instrumentalprākāradharaṇyā prākāradharaṇībhyām prākāradharaṇībhiḥ
Dativeprākāradharaṇyai prākāradharaṇībhyām prākāradharaṇībhyaḥ
Ablativeprākāradharaṇyāḥ prākāradharaṇībhyām prākāradharaṇībhyaḥ
Genitiveprākāradharaṇyāḥ prākāradharaṇyoḥ prākāradharaṇīnām
Locativeprākāradharaṇyām prākāradharaṇyoḥ prākāradharaṇīṣu

Compound prākāradharaṇi - prākāradharaṇī -

Adverb -prākāradharaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria