Declension table of ?prākārabhañjanā

Deva

FeminineSingularDualPlural
Nominativeprākārabhañjanā prākārabhañjane prākārabhañjanāḥ
Vocativeprākārabhañjane prākārabhañjane prākārabhañjanāḥ
Accusativeprākārabhañjanām prākārabhañjane prākārabhañjanāḥ
Instrumentalprākārabhañjanayā prākārabhañjanābhyām prākārabhañjanābhiḥ
Dativeprākārabhañjanāyai prākārabhañjanābhyām prākārabhañjanābhyaḥ
Ablativeprākārabhañjanāyāḥ prākārabhañjanābhyām prākārabhañjanābhyaḥ
Genitiveprākārabhañjanāyāḥ prākārabhañjanayoḥ prākārabhañjanānām
Locativeprākārabhañjanāyām prākārabhañjanayoḥ prākārabhañjanāsu

Adverb -prākārabhañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria