Declension table of prākāmya

Deva

NeuterSingularDualPlural
Nominativeprākāmyam prākāmye prākāmyāṇi
Vocativeprākāmya prākāmye prākāmyāṇi
Accusativeprākāmyam prākāmye prākāmyāṇi
Instrumentalprākāmyeṇa prākāmyābhyām prākāmyaiḥ
Dativeprākāmyāya prākāmyābhyām prākāmyebhyaḥ
Ablativeprākāmyāt prākāmyābhyām prākāmyebhyaḥ
Genitiveprākāmyasya prākāmyayoḥ prākāmyāṇām
Locativeprākāmye prākāmyayoḥ prākāmyeṣu

Compound prākāmya -

Adverb -prākāmyam -prākāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria