Declension table of ?prākṛtavyākaraṇavṛtti

Deva

FeminineSingularDualPlural
Nominativeprākṛtavyākaraṇavṛttiḥ prākṛtavyākaraṇavṛttī prākṛtavyākaraṇavṛttayaḥ
Vocativeprākṛtavyākaraṇavṛtte prākṛtavyākaraṇavṛttī prākṛtavyākaraṇavṛttayaḥ
Accusativeprākṛtavyākaraṇavṛttim prākṛtavyākaraṇavṛttī prākṛtavyākaraṇavṛttīḥ
Instrumentalprākṛtavyākaraṇavṛttyā prākṛtavyākaraṇavṛttibhyām prākṛtavyākaraṇavṛttibhiḥ
Dativeprākṛtavyākaraṇavṛttyai prākṛtavyākaraṇavṛttaye prākṛtavyākaraṇavṛttibhyām prākṛtavyākaraṇavṛttibhyaḥ
Ablativeprākṛtavyākaraṇavṛttyāḥ prākṛtavyākaraṇavṛtteḥ prākṛtavyākaraṇavṛttibhyām prākṛtavyākaraṇavṛttibhyaḥ
Genitiveprākṛtavyākaraṇavṛttyāḥ prākṛtavyākaraṇavṛtteḥ prākṛtavyākaraṇavṛttyoḥ prākṛtavyākaraṇavṛttīnām
Locativeprākṛtavyākaraṇavṛttyām prākṛtavyākaraṇavṛttau prākṛtavyākaraṇavṛttyoḥ prākṛtavyākaraṇavṛttiṣu

Compound prākṛtavyākaraṇavṛtti -

Adverb -prākṛtavyākaraṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria