Declension table of ?prākṛtavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeprākṛtavyākaraṇam prākṛtavyākaraṇe prākṛtavyākaraṇāni
Vocativeprākṛtavyākaraṇa prākṛtavyākaraṇe prākṛtavyākaraṇāni
Accusativeprākṛtavyākaraṇam prākṛtavyākaraṇe prākṛtavyākaraṇāni
Instrumentalprākṛtavyākaraṇena prākṛtavyākaraṇābhyām prākṛtavyākaraṇaiḥ
Dativeprākṛtavyākaraṇāya prākṛtavyākaraṇābhyām prākṛtavyākaraṇebhyaḥ
Ablativeprākṛtavyākaraṇāt prākṛtavyākaraṇābhyām prākṛtavyākaraṇebhyaḥ
Genitiveprākṛtavyākaraṇasya prākṛtavyākaraṇayoḥ prākṛtavyākaraṇānām
Locativeprākṛtavyākaraṇe prākṛtavyākaraṇayoḥ prākṛtavyākaraṇeṣu

Compound prākṛtavyākaraṇa -

Adverb -prākṛtavyākaraṇam -prākṛtavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria