Declension table of ?prākṛtasūtra

Deva

NeuterSingularDualPlural
Nominativeprākṛtasūtram prākṛtasūtre prākṛtasūtrāṇi
Vocativeprākṛtasūtra prākṛtasūtre prākṛtasūtrāṇi
Accusativeprākṛtasūtram prākṛtasūtre prākṛtasūtrāṇi
Instrumentalprākṛtasūtreṇa prākṛtasūtrābhyām prākṛtasūtraiḥ
Dativeprākṛtasūtrāya prākṛtasūtrābhyām prākṛtasūtrebhyaḥ
Ablativeprākṛtasūtrāt prākṛtasūtrābhyām prākṛtasūtrebhyaḥ
Genitiveprākṛtasūtrasya prākṛtasūtrayoḥ prākṛtasūtrāṇām
Locativeprākṛtasūtre prākṛtasūtrayoḥ prākṛtasūtreṣu

Compound prākṛtasūtra -

Adverb -prākṛtasūtram -prākṛtasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria