Declension table of ?prākṛtasāhityaratnākara

Deva

MasculineSingularDualPlural
Nominativeprākṛtasāhityaratnākaraḥ prākṛtasāhityaratnākarau prākṛtasāhityaratnākarāḥ
Vocativeprākṛtasāhityaratnākara prākṛtasāhityaratnākarau prākṛtasāhityaratnākarāḥ
Accusativeprākṛtasāhityaratnākaram prākṛtasāhityaratnākarau prākṛtasāhityaratnākarān
Instrumentalprākṛtasāhityaratnākareṇa prākṛtasāhityaratnākarābhyām prākṛtasāhityaratnākaraiḥ prākṛtasāhityaratnākarebhiḥ
Dativeprākṛtasāhityaratnākarāya prākṛtasāhityaratnākarābhyām prākṛtasāhityaratnākarebhyaḥ
Ablativeprākṛtasāhityaratnākarāt prākṛtasāhityaratnākarābhyām prākṛtasāhityaratnākarebhyaḥ
Genitiveprākṛtasāhityaratnākarasya prākṛtasāhityaratnākarayoḥ prākṛtasāhityaratnākarāṇām
Locativeprākṛtasāhityaratnākare prākṛtasāhityaratnākarayoḥ prākṛtasāhityaratnākareṣu

Compound prākṛtasāhityaratnākara -

Adverb -prākṛtasāhityaratnākaram -prākṛtasāhityaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria