Declension table of ?prākṛtasañjīvanī

Deva

FeminineSingularDualPlural
Nominativeprākṛtasañjīvanī prākṛtasañjīvanyau prākṛtasañjīvanyaḥ
Vocativeprākṛtasañjīvani prākṛtasañjīvanyau prākṛtasañjīvanyaḥ
Accusativeprākṛtasañjīvanīm prākṛtasañjīvanyau prākṛtasañjīvanīḥ
Instrumentalprākṛtasañjīvanyā prākṛtasañjīvanībhyām prākṛtasañjīvanībhiḥ
Dativeprākṛtasañjīvanyai prākṛtasañjīvanībhyām prākṛtasañjīvanībhyaḥ
Ablativeprākṛtasañjīvanyāḥ prākṛtasañjīvanībhyām prākṛtasañjīvanībhyaḥ
Genitiveprākṛtasañjīvanyāḥ prākṛtasañjīvanyoḥ prākṛtasañjīvanīnām
Locativeprākṛtasañjīvanyām prākṛtasañjīvanyoḥ prākṛtasañjīvanīṣu

Compound prākṛtasañjīvani - prākṛtasañjīvanī -

Adverb -prākṛtasañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria