Declension table of ?prākṛtapralaya

Deva

MasculineSingularDualPlural
Nominativeprākṛtapralayaḥ prākṛtapralayau prākṛtapralayāḥ
Vocativeprākṛtapralaya prākṛtapralayau prākṛtapralayāḥ
Accusativeprākṛtapralayam prākṛtapralayau prākṛtapralayān
Instrumentalprākṛtapralayena prākṛtapralayābhyām prākṛtapralayaiḥ prākṛtapralayebhiḥ
Dativeprākṛtapralayāya prākṛtapralayābhyām prākṛtapralayebhyaḥ
Ablativeprākṛtapralayāt prākṛtapralayābhyām prākṛtapralayebhyaḥ
Genitiveprākṛtapralayasya prākṛtapralayayoḥ prākṛtapralayānām
Locativeprākṛtapralaye prākṛtapralayayoḥ prākṛtapralayeṣu

Compound prākṛtapralaya -

Adverb -prākṛtapralayam -prākṛtapralayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria