Declension table of ?prākṛtaprakriyāvṛtti

Deva

FeminineSingularDualPlural
Nominativeprākṛtaprakriyāvṛttiḥ prākṛtaprakriyāvṛttī prākṛtaprakriyāvṛttayaḥ
Vocativeprākṛtaprakriyāvṛtte prākṛtaprakriyāvṛttī prākṛtaprakriyāvṛttayaḥ
Accusativeprākṛtaprakriyāvṛttim prākṛtaprakriyāvṛttī prākṛtaprakriyāvṛttīḥ
Instrumentalprākṛtaprakriyāvṛttyā prākṛtaprakriyāvṛttibhyām prākṛtaprakriyāvṛttibhiḥ
Dativeprākṛtaprakriyāvṛttyai prākṛtaprakriyāvṛttaye prākṛtaprakriyāvṛttibhyām prākṛtaprakriyāvṛttibhyaḥ
Ablativeprākṛtaprakriyāvṛttyāḥ prākṛtaprakriyāvṛtteḥ prākṛtaprakriyāvṛttibhyām prākṛtaprakriyāvṛttibhyaḥ
Genitiveprākṛtaprakriyāvṛttyāḥ prākṛtaprakriyāvṛtteḥ prākṛtaprakriyāvṛttyoḥ prākṛtaprakriyāvṛttīnām
Locativeprākṛtaprakriyāvṛttyām prākṛtaprakriyāvṛttau prākṛtaprakriyāvṛttyoḥ prākṛtaprakriyāvṛttiṣu

Compound prākṛtaprakriyāvṛtti -

Adverb -prākṛtaprakriyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria