Declension table of prākṛtaprakāśa

Deva

MasculineSingularDualPlural
Nominativeprākṛtaprakāśaḥ prākṛtaprakāśau prākṛtaprakāśāḥ
Vocativeprākṛtaprakāśa prākṛtaprakāśau prākṛtaprakāśāḥ
Accusativeprākṛtaprakāśam prākṛtaprakāśau prākṛtaprakāśān
Instrumentalprākṛtaprakāśena prākṛtaprakāśābhyām prākṛtaprakāśaiḥ prākṛtaprakāśebhiḥ
Dativeprākṛtaprakāśāya prākṛtaprakāśābhyām prākṛtaprakāśebhyaḥ
Ablativeprākṛtaprakāśāt prākṛtaprakāśābhyām prākṛtaprakāśebhyaḥ
Genitiveprākṛtaprakāśasya prākṛtaprakāśayoḥ prākṛtaprakāśānām
Locativeprākṛtaprakāśe prākṛtaprakāśayoḥ prākṛtaprakāśeṣu

Compound prākṛtaprakāśa -

Adverb -prākṛtaprakāśam -prākṛtaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria