Declension table of ?prākṛtapradīpikā

Deva

FeminineSingularDualPlural
Nominativeprākṛtapradīpikā prākṛtapradīpike prākṛtapradīpikāḥ
Vocativeprākṛtapradīpike prākṛtapradīpike prākṛtapradīpikāḥ
Accusativeprākṛtapradīpikām prākṛtapradīpike prākṛtapradīpikāḥ
Instrumentalprākṛtapradīpikayā prākṛtapradīpikābhyām prākṛtapradīpikābhiḥ
Dativeprākṛtapradīpikāyai prākṛtapradīpikābhyām prākṛtapradīpikābhyaḥ
Ablativeprākṛtapradīpikāyāḥ prākṛtapradīpikābhyām prākṛtapradīpikābhyaḥ
Genitiveprākṛtapradīpikāyāḥ prākṛtapradīpikayoḥ prākṛtapradīpikānām
Locativeprākṛtapradīpikāyām prākṛtapradīpikayoḥ prākṛtapradīpikāsu

Adverb -prākṛtapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria