Declension table of ?prākṛtapāda

Deva

MasculineSingularDualPlural
Nominativeprākṛtapādaḥ prākṛtapādau prākṛtapādāḥ
Vocativeprākṛtapāda prākṛtapādau prākṛtapādāḥ
Accusativeprākṛtapādam prākṛtapādau prākṛtapādān
Instrumentalprākṛtapādena prākṛtapādābhyām prākṛtapādaiḥ prākṛtapādebhiḥ
Dativeprākṛtapādāya prākṛtapādābhyām prākṛtapādebhyaḥ
Ablativeprākṛtapādāt prākṛtapādābhyām prākṛtapādebhyaḥ
Genitiveprākṛtapādasya prākṛtapādayoḥ prākṛtapādānām
Locativeprākṛtapāde prākṛtapādayoḥ prākṛtapādeṣu

Compound prākṛtapāda -

Adverb -prākṛtapādam -prākṛtapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria