Declension table of ?prākṛtanāmaliṅgānuśāsana

Deva

NeuterSingularDualPlural
Nominativeprākṛtanāmaliṅgānuśāsanam prākṛtanāmaliṅgānuśāsane prākṛtanāmaliṅgānuśāsanāni
Vocativeprākṛtanāmaliṅgānuśāsana prākṛtanāmaliṅgānuśāsane prākṛtanāmaliṅgānuśāsanāni
Accusativeprākṛtanāmaliṅgānuśāsanam prākṛtanāmaliṅgānuśāsane prākṛtanāmaliṅgānuśāsanāni
Instrumentalprākṛtanāmaliṅgānuśāsanena prākṛtanāmaliṅgānuśāsanābhyām prākṛtanāmaliṅgānuśāsanaiḥ
Dativeprākṛtanāmaliṅgānuśāsanāya prākṛtanāmaliṅgānuśāsanābhyām prākṛtanāmaliṅgānuśāsanebhyaḥ
Ablativeprākṛtanāmaliṅgānuśāsanāt prākṛtanāmaliṅgānuśāsanābhyām prākṛtanāmaliṅgānuśāsanebhyaḥ
Genitiveprākṛtanāmaliṅgānuśāsanasya prākṛtanāmaliṅgānuśāsanayoḥ prākṛtanāmaliṅgānuśāsanānām
Locativeprākṛtanāmaliṅgānuśāsane prākṛtanāmaliṅgānuśāsanayoḥ prākṛtanāmaliṅgānuśāsaneṣu

Compound prākṛtanāmaliṅgānuśāsana -

Adverb -prākṛtanāmaliṅgānuśāsanam -prākṛtanāmaliṅgānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria