Declension table of ?prākṛtamañjarī

Deva

FeminineSingularDualPlural
Nominativeprākṛtamañjarī prākṛtamañjaryau prākṛtamañjaryaḥ
Vocativeprākṛtamañjari prākṛtamañjaryau prākṛtamañjaryaḥ
Accusativeprākṛtamañjarīm prākṛtamañjaryau prākṛtamañjarīḥ
Instrumentalprākṛtamañjaryā prākṛtamañjarībhyām prākṛtamañjarībhiḥ
Dativeprākṛtamañjaryai prākṛtamañjarībhyām prākṛtamañjarībhyaḥ
Ablativeprākṛtamañjaryāḥ prākṛtamañjarībhyām prākṛtamañjarībhyaḥ
Genitiveprākṛtamañjaryāḥ prākṛtamañjaryoḥ prākṛtamañjarīṇām
Locativeprākṛtamañjaryām prākṛtamañjaryoḥ prākṛtamañjarīṣu

Compound prākṛtamañjari - prākṛtamañjarī -

Adverb -prākṛtamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria