Declension table of ?prākṛtamaṇīdīpikā

Deva

FeminineSingularDualPlural
Nominativeprākṛtamaṇīdīpikā prākṛtamaṇīdīpike prākṛtamaṇīdīpikāḥ
Vocativeprākṛtamaṇīdīpike prākṛtamaṇīdīpike prākṛtamaṇīdīpikāḥ
Accusativeprākṛtamaṇīdīpikām prākṛtamaṇīdīpike prākṛtamaṇīdīpikāḥ
Instrumentalprākṛtamaṇīdīpikayā prākṛtamaṇīdīpikābhyām prākṛtamaṇīdīpikābhiḥ
Dativeprākṛtamaṇīdīpikāyai prākṛtamaṇīdīpikābhyām prākṛtamaṇīdīpikābhyaḥ
Ablativeprākṛtamaṇīdīpikāyāḥ prākṛtamaṇīdīpikābhyām prākṛtamaṇīdīpikābhyaḥ
Genitiveprākṛtamaṇīdīpikāyāḥ prākṛtamaṇīdīpikayoḥ prākṛtamaṇīdīpikānām
Locativeprākṛtamaṇīdīpikāyām prākṛtamaṇīdīpikayoḥ prākṛtamaṇīdīpikāsu

Adverb -prākṛtamaṇīdīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria