Declension table of prākṛtalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprākṛtalakṣaṇam prākṛtalakṣaṇe prākṛtalakṣaṇāni
Vocativeprākṛtalakṣaṇa prākṛtalakṣaṇe prākṛtalakṣaṇāni
Accusativeprākṛtalakṣaṇam prākṛtalakṣaṇe prākṛtalakṣaṇāni
Instrumentalprākṛtalakṣaṇena prākṛtalakṣaṇābhyām prākṛtalakṣaṇaiḥ
Dativeprākṛtalakṣaṇāya prākṛtalakṣaṇābhyām prākṛtalakṣaṇebhyaḥ
Ablativeprākṛtalakṣaṇāt prākṛtalakṣaṇābhyām prākṛtalakṣaṇebhyaḥ
Genitiveprākṛtalakṣaṇasya prākṛtalakṣaṇayoḥ prākṛtalakṣaṇānām
Locativeprākṛtalakṣaṇe prākṛtalakṣaṇayoḥ prākṛtalakṣaṇeṣu

Compound prākṛtalakṣaṇa -

Adverb -prākṛtalakṣaṇam -prākṛtalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria