Declension table of ?prākṛtajvara

Deva

MasculineSingularDualPlural
Nominativeprākṛtajvaraḥ prākṛtajvarau prākṛtajvarāḥ
Vocativeprākṛtajvara prākṛtajvarau prākṛtajvarāḥ
Accusativeprākṛtajvaram prākṛtajvarau prākṛtajvarān
Instrumentalprākṛtajvareṇa prākṛtajvarābhyām prākṛtajvaraiḥ prākṛtajvarebhiḥ
Dativeprākṛtajvarāya prākṛtajvarābhyām prākṛtajvarebhyaḥ
Ablativeprākṛtajvarāt prākṛtajvarābhyām prākṛtajvarebhyaḥ
Genitiveprākṛtajvarasya prākṛtajvarayoḥ prākṛtajvarāṇām
Locativeprākṛtajvare prākṛtajvarayoḥ prākṛtajvareṣu

Compound prākṛtajvara -

Adverb -prākṛtajvaram -prākṛtajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria