Declension table of ?prākṛtadīpikā

Deva

FeminineSingularDualPlural
Nominativeprākṛtadīpikā prākṛtadīpike prākṛtadīpikāḥ
Vocativeprākṛtadīpike prākṛtadīpike prākṛtadīpikāḥ
Accusativeprākṛtadīpikām prākṛtadīpike prākṛtadīpikāḥ
Instrumentalprākṛtadīpikayā prākṛtadīpikābhyām prākṛtadīpikābhiḥ
Dativeprākṛtadīpikāyai prākṛtadīpikābhyām prākṛtadīpikābhyaḥ
Ablativeprākṛtadīpikāyāḥ prākṛtadīpikābhyām prākṛtadīpikābhyaḥ
Genitiveprākṛtadīpikāyāḥ prākṛtadīpikayoḥ prākṛtadīpikānām
Locativeprākṛtadīpikāyām prākṛtadīpikayoḥ prākṛtadīpikāsu

Adverb -prākṛtadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria