Declension table of ?prākṛtacchandaḥsūtra

Deva

NeuterSingularDualPlural
Nominativeprākṛtacchandaḥsūtram prākṛtacchandaḥsūtre prākṛtacchandaḥsūtrāṇi
Vocativeprākṛtacchandaḥsūtra prākṛtacchandaḥsūtre prākṛtacchandaḥsūtrāṇi
Accusativeprākṛtacchandaḥsūtram prākṛtacchandaḥsūtre prākṛtacchandaḥsūtrāṇi
Instrumentalprākṛtacchandaḥsūtreṇa prākṛtacchandaḥsūtrābhyām prākṛtacchandaḥsūtraiḥ
Dativeprākṛtacchandaḥsūtrāya prākṛtacchandaḥsūtrābhyām prākṛtacchandaḥsūtrebhyaḥ
Ablativeprākṛtacchandaḥsūtrāt prākṛtacchandaḥsūtrābhyām prākṛtacchandaḥsūtrebhyaḥ
Genitiveprākṛtacchandaḥsūtrasya prākṛtacchandaḥsūtrayoḥ prākṛtacchandaḥsūtrāṇām
Locativeprākṛtacchandaḥsūtre prākṛtacchandaḥsūtrayoḥ prākṛtacchandaḥsūtreṣu

Compound prākṛtacchandaḥsūtra -

Adverb -prākṛtacchandaḥsūtram -prākṛtacchandaḥsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria