Declension table of ?prākṛtabhāṣin

Deva

NeuterSingularDualPlural
Nominativeprākṛtabhāṣi prākṛtabhāṣiṇī prākṛtabhāṣīṇi
Vocativeprākṛtabhāṣin prākṛtabhāṣi prākṛtabhāṣiṇī prākṛtabhāṣīṇi
Accusativeprākṛtabhāṣi prākṛtabhāṣiṇī prākṛtabhāṣīṇi
Instrumentalprākṛtabhāṣiṇā prākṛtabhāṣibhyām prākṛtabhāṣibhiḥ
Dativeprākṛtabhāṣiṇe prākṛtabhāṣibhyām prākṛtabhāṣibhyaḥ
Ablativeprākṛtabhāṣiṇaḥ prākṛtabhāṣibhyām prākṛtabhāṣibhyaḥ
Genitiveprākṛtabhāṣiṇaḥ prākṛtabhāṣiṇoḥ prākṛtabhāṣiṇām
Locativeprākṛtabhāṣiṇi prākṛtabhāṣiṇoḥ prākṛtabhāṣiṣu

Compound prākṛtabhāṣi -

Adverb -prākṛtabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria