Declension table of ?prākṛtabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprākṛtabhāṣiṇī prākṛtabhāṣiṇyau prākṛtabhāṣiṇyaḥ
Vocativeprākṛtabhāṣiṇi prākṛtabhāṣiṇyau prākṛtabhāṣiṇyaḥ
Accusativeprākṛtabhāṣiṇīm prākṛtabhāṣiṇyau prākṛtabhāṣiṇīḥ
Instrumentalprākṛtabhāṣiṇyā prākṛtabhāṣiṇībhyām prākṛtabhāṣiṇībhiḥ
Dativeprākṛtabhāṣiṇyai prākṛtabhāṣiṇībhyām prākṛtabhāṣiṇībhyaḥ
Ablativeprākṛtabhāṣiṇyāḥ prākṛtabhāṣiṇībhyām prākṛtabhāṣiṇībhyaḥ
Genitiveprākṛtabhāṣiṇyāḥ prākṛtabhāṣiṇyoḥ prākṛtabhāṣiṇīnām
Locativeprākṛtabhāṣiṇyām prākṛtabhāṣiṇyoḥ prākṛtabhāṣiṇīṣu

Compound prākṛtabhāṣiṇi - prākṛtabhāṣiṇī -

Adverb -prākṛtabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria