Declension table of ?prākṛtabhāṣākāvya

Deva

NeuterSingularDualPlural
Nominativeprākṛtabhāṣākāvyam prākṛtabhāṣākāvye prākṛtabhāṣākāvyāṇi
Vocativeprākṛtabhāṣākāvya prākṛtabhāṣākāvye prākṛtabhāṣākāvyāṇi
Accusativeprākṛtabhāṣākāvyam prākṛtabhāṣākāvye prākṛtabhāṣākāvyāṇi
Instrumentalprākṛtabhāṣākāvyeṇa prākṛtabhāṣākāvyābhyām prākṛtabhāṣākāvyaiḥ
Dativeprākṛtabhāṣākāvyāya prākṛtabhāṣākāvyābhyām prākṛtabhāṣākāvyebhyaḥ
Ablativeprākṛtabhāṣākāvyāt prākṛtabhāṣākāvyābhyām prākṛtabhāṣākāvyebhyaḥ
Genitiveprākṛtabhāṣākāvyasya prākṛtabhāṣākāvyayoḥ prākṛtabhāṣākāvyāṇām
Locativeprākṛtabhāṣākāvye prākṛtabhāṣākāvyayoḥ prākṛtabhāṣākāvyeṣu

Compound prākṛtabhāṣākāvya -

Adverb -prākṛtabhāṣākāvyam -prākṛtabhāṣākāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria