Declension table of ?prākṛtānanda

Deva

MasculineSingularDualPlural
Nominativeprākṛtānandaḥ prākṛtānandau prākṛtānandāḥ
Vocativeprākṛtānanda prākṛtānandau prākṛtānandāḥ
Accusativeprākṛtānandam prākṛtānandau prākṛtānandān
Instrumentalprākṛtānandena prākṛtānandābhyām prākṛtānandaiḥ prākṛtānandebhiḥ
Dativeprākṛtānandāya prākṛtānandābhyām prākṛtānandebhyaḥ
Ablativeprākṛtānandāt prākṛtānandābhyām prākṛtānandebhyaḥ
Genitiveprākṛtānandasya prākṛtānandayoḥ prākṛtānandānām
Locativeprākṛtānande prākṛtānandayoḥ prākṛtānandeṣu

Compound prākṛtānanda -

Adverb -prākṛtānandam -prākṛtānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria