Declension table of ?prākṛtādhyāya

Deva

MasculineSingularDualPlural
Nominativeprākṛtādhyāyaḥ prākṛtādhyāyau prākṛtādhyāyāḥ
Vocativeprākṛtādhyāya prākṛtādhyāyau prākṛtādhyāyāḥ
Accusativeprākṛtādhyāyam prākṛtādhyāyau prākṛtādhyāyān
Instrumentalprākṛtādhyāyena prākṛtādhyāyābhyām prākṛtādhyāyaiḥ prākṛtādhyāyebhiḥ
Dativeprākṛtādhyāyāya prākṛtādhyāyābhyām prākṛtādhyāyebhyaḥ
Ablativeprākṛtādhyāyāt prākṛtādhyāyābhyām prākṛtādhyāyebhyaḥ
Genitiveprākṛtādhyāyasya prākṛtādhyāyayoḥ prākṛtādhyāyānām
Locativeprākṛtādhyāye prākṛtādhyāyayoḥ prākṛtādhyāyeṣu

Compound prākṛtādhyāya -

Adverb -prākṛtādhyāyam -prākṛtādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria