Declension table of prākṛta

Deva

NeuterSingularDualPlural
Nominativeprākṛtam prākṛte prākṛtāni
Vocativeprākṛta prākṛte prākṛtāni
Accusativeprākṛtam prākṛte prākṛtāni
Instrumentalprākṛtena prākṛtābhyām prākṛtaiḥ
Dativeprākṛtāya prākṛtābhyām prākṛtebhyaḥ
Ablativeprākṛtāt prākṛtābhyām prākṛtebhyaḥ
Genitiveprākṛtasya prākṛtayoḥ prākṛtānām
Locativeprākṛte prākṛtayoḥ prākṛteṣu

Compound prākṛta -

Adverb -prākṛtam -prākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria