Declension table of ?prājñavādikā

Deva

FeminineSingularDualPlural
Nominativeprājñavādikā prājñavādike prājñavādikāḥ
Vocativeprājñavādike prājñavādike prājñavādikāḥ
Accusativeprājñavādikām prājñavādike prājñavādikāḥ
Instrumentalprājñavādikayā prājñavādikābhyām prājñavādikābhiḥ
Dativeprājñavādikāyai prājñavādikābhyām prājñavādikābhyaḥ
Ablativeprājñavādikāyāḥ prājñavādikābhyām prājñavādikābhyaḥ
Genitiveprājñavādikāyāḥ prājñavādikayoḥ prājñavādikānām
Locativeprājñavādikāyām prājñavādikayoḥ prājñavādikāsu

Adverb -prājñavādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria