Declension table of ?prājñatva

Deva

NeuterSingularDualPlural
Nominativeprājñatvam prājñatve prājñatvāni
Vocativeprājñatva prājñatve prājñatvāni
Accusativeprājñatvam prājñatve prājñatvāni
Instrumentalprājñatvena prājñatvābhyām prājñatvaiḥ
Dativeprājñatvāya prājñatvābhyām prājñatvebhyaḥ
Ablativeprājñatvāt prājñatvābhyām prājñatvebhyaḥ
Genitiveprājñatvasya prājñatvayoḥ prājñatvānām
Locativeprājñatve prājñatvayoḥ prājñatveṣu

Compound prājñatva -

Adverb -prājñatvam -prājñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria