Declension table of ?prājñammāninī

Deva

FeminineSingularDualPlural
Nominativeprājñammāninī prājñammāninyau prājñammāninyaḥ
Vocativeprājñammānini prājñammāninyau prājñammāninyaḥ
Accusativeprājñammāninīm prājñammāninyau prājñammāninīḥ
Instrumentalprājñammāninyā prājñammāninībhyām prājñammāninībhiḥ
Dativeprājñammāninyai prājñammāninībhyām prājñammāninībhyaḥ
Ablativeprājñammāninyāḥ prājñammāninībhyām prājñammāninībhyaḥ
Genitiveprājñammāninyāḥ prājñammāninyoḥ prājñammāninīnām
Locativeprājñammāninyām prājñammāninyoḥ prājñammāninīṣu

Compound prājñammānini - prājñammāninī -

Adverb -prājñammānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria