Declension table of ?prājyendhanatṛṇā

Deva

FeminineSingularDualPlural
Nominativeprājyendhanatṛṇā prājyendhanatṛṇe prājyendhanatṛṇāḥ
Vocativeprājyendhanatṛṇe prājyendhanatṛṇe prājyendhanatṛṇāḥ
Accusativeprājyendhanatṛṇām prājyendhanatṛṇe prājyendhanatṛṇāḥ
Instrumentalprājyendhanatṛṇayā prājyendhanatṛṇābhyām prājyendhanatṛṇābhiḥ
Dativeprājyendhanatṛṇāyai prājyendhanatṛṇābhyām prājyendhanatṛṇābhyaḥ
Ablativeprājyendhanatṛṇāyāḥ prājyendhanatṛṇābhyām prājyendhanatṛṇābhyaḥ
Genitiveprājyendhanatṛṇāyāḥ prājyendhanatṛṇayoḥ prājyendhanatṛṇānām
Locativeprājyendhanatṛṇāyām prājyendhanatṛṇayoḥ prājyendhanatṛṇāsu

Adverb -prājyendhanatṛṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria