Declension table of ?prājyendhanatṛṇa

Deva

NeuterSingularDualPlural
Nominativeprājyendhanatṛṇam prājyendhanatṛṇe prājyendhanatṛṇāni
Vocativeprājyendhanatṛṇa prājyendhanatṛṇe prājyendhanatṛṇāni
Accusativeprājyendhanatṛṇam prājyendhanatṛṇe prājyendhanatṛṇāni
Instrumentalprājyendhanatṛṇena prājyendhanatṛṇābhyām prājyendhanatṛṇaiḥ
Dativeprājyendhanatṛṇāya prājyendhanatṛṇābhyām prājyendhanatṛṇebhyaḥ
Ablativeprājyendhanatṛṇāt prājyendhanatṛṇābhyām prājyendhanatṛṇebhyaḥ
Genitiveprājyendhanatṛṇasya prājyendhanatṛṇayoḥ prājyendhanatṛṇānām
Locativeprājyendhanatṛṇe prājyendhanatṛṇayoḥ prājyendhanatṛṇeṣu

Compound prājyendhanatṛṇa -

Adverb -prājyendhanatṛṇam -prājyendhanatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria