Declension table of ?prājyendhanatṛṇa

Deva

MasculineSingularDualPlural
Nominativeprājyendhanatṛṇaḥ prājyendhanatṛṇau prājyendhanatṛṇāḥ
Vocativeprājyendhanatṛṇa prājyendhanatṛṇau prājyendhanatṛṇāḥ
Accusativeprājyendhanatṛṇam prājyendhanatṛṇau prājyendhanatṛṇān
Instrumentalprājyendhanatṛṇena prājyendhanatṛṇābhyām prājyendhanatṛṇaiḥ prājyendhanatṛṇebhiḥ
Dativeprājyendhanatṛṇāya prājyendhanatṛṇābhyām prājyendhanatṛṇebhyaḥ
Ablativeprājyendhanatṛṇāt prājyendhanatṛṇābhyām prājyendhanatṛṇebhyaḥ
Genitiveprājyendhanatṛṇasya prājyendhanatṛṇayoḥ prājyendhanatṛṇānām
Locativeprājyendhanatṛṇe prājyendhanatṛṇayoḥ prājyendhanatṛṇeṣu

Compound prājyendhanatṛṇa -

Adverb -prājyendhanatṛṇam -prājyendhanatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria