Declension table of ?prājyavikramā

Deva

FeminineSingularDualPlural
Nominativeprājyavikramā prājyavikrame prājyavikramāḥ
Vocativeprājyavikrame prājyavikrame prājyavikramāḥ
Accusativeprājyavikramām prājyavikrame prājyavikramāḥ
Instrumentalprājyavikramayā prājyavikramābhyām prājyavikramābhiḥ
Dativeprājyavikramāyai prājyavikramābhyām prājyavikramābhyaḥ
Ablativeprājyavikramāyāḥ prājyavikramābhyām prājyavikramābhyaḥ
Genitiveprājyavikramāyāḥ prājyavikramayoḥ prājyavikramāṇām
Locativeprājyavikramāyām prājyavikramayoḥ prājyavikramāsu

Adverb -prājyavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria