Declension table of ?prājyavikrama

Deva

NeuterSingularDualPlural
Nominativeprājyavikramam prājyavikrame prājyavikramāṇi
Vocativeprājyavikrama prājyavikrame prājyavikramāṇi
Accusativeprājyavikramam prājyavikrame prājyavikramāṇi
Instrumentalprājyavikrameṇa prājyavikramābhyām prājyavikramaiḥ
Dativeprājyavikramāya prājyavikramābhyām prājyavikramebhyaḥ
Ablativeprājyavikramāt prājyavikramābhyām prājyavikramebhyaḥ
Genitiveprājyavikramasya prājyavikramayoḥ prājyavikramāṇām
Locativeprājyavikrame prājyavikramayoḥ prājyavikrameṣu

Compound prājyavikrama -

Adverb -prājyavikramam -prājyavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria