Declension table of ?prājyavṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeprājyavṛṣṭi_ā prājyavṛṣṭi_e prājyavṛṣṭi_āḥ
Vocativeprājyavṛṣṭi_e prājyavṛṣṭi_e prājyavṛṣṭi_āḥ
Accusativeprājyavṛṣṭi_ām prājyavṛṣṭi_e prājyavṛṣṭi_āḥ
Instrumentalprājyavṛṣṭi_ayā prājyavṛṣṭi_ābhyām prājyavṛṣṭi_ābhiḥ
Dativeprājyavṛṣṭi_āyai prājyavṛṣṭi_ābhyām prājyavṛṣṭi_ābhyaḥ
Ablativeprājyavṛṣṭi_āyāḥ prājyavṛṣṭi_ābhyām prājyavṛṣṭi_ābhyaḥ
Genitiveprājyavṛṣṭi_āyāḥ prājyavṛṣṭi_ayoḥ prājyavṛṣṭi_ānām
Locativeprājyavṛṣṭi_āyām prājyavṛṣṭi_ayoḥ prājyavṛṣṭi_āsu

Adverb -prājyavṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria