Declension table of ?prājyavṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeprājyavṛṣṭi prājyavṛṣṭinī prājyavṛṣṭīni
Vocativeprājyavṛṣṭi prājyavṛṣṭinī prājyavṛṣṭīni
Accusativeprājyavṛṣṭi prājyavṛṣṭinī prājyavṛṣṭīni
Instrumentalprājyavṛṣṭinā prājyavṛṣṭibhyām prājyavṛṣṭibhiḥ
Dativeprājyavṛṣṭine prājyavṛṣṭibhyām prājyavṛṣṭibhyaḥ
Ablativeprājyavṛṣṭinaḥ prājyavṛṣṭibhyām prājyavṛṣṭibhyaḥ
Genitiveprājyavṛṣṭinaḥ prājyavṛṣṭinoḥ prājyavṛṣṭīnām
Locativeprājyavṛṣṭini prājyavṛṣṭinoḥ prājyavṛṣṭiṣu

Compound prājyavṛṣṭi -

Adverb -prājyavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria