Declension table of ?prājyavṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeprājyavṛṣṭiḥ prājyavṛṣṭī prājyavṛṣṭayaḥ
Vocativeprājyavṛṣṭe prājyavṛṣṭī prājyavṛṣṭayaḥ
Accusativeprājyavṛṣṭim prājyavṛṣṭī prājyavṛṣṭīn
Instrumentalprājyavṛṣṭinā prājyavṛṣṭibhyām prājyavṛṣṭibhiḥ
Dativeprājyavṛṣṭaye prājyavṛṣṭibhyām prājyavṛṣṭibhyaḥ
Ablativeprājyavṛṣṭeḥ prājyavṛṣṭibhyām prājyavṛṣṭibhyaḥ
Genitiveprājyavṛṣṭeḥ prājyavṛṣṭyoḥ prājyavṛṣṭīnām
Locativeprājyavṛṣṭau prājyavṛṣṭyoḥ prājyavṛṣṭiṣu

Compound prājyavṛṣṭi -

Adverb -prājyavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria