Declension table of ?prājyakāmā

Deva

FeminineSingularDualPlural
Nominativeprājyakāmā prājyakāme prājyakāmāḥ
Vocativeprājyakāme prājyakāme prājyakāmāḥ
Accusativeprājyakāmām prājyakāme prājyakāmāḥ
Instrumentalprājyakāmayā prājyakāmābhyām prājyakāmābhiḥ
Dativeprājyakāmāyai prājyakāmābhyām prājyakāmābhyaḥ
Ablativeprājyakāmāyāḥ prājyakāmābhyām prājyakāmābhyaḥ
Genitiveprājyakāmāyāḥ prājyakāmayoḥ prājyakāmānām
Locativeprājyakāmāyām prājyakāmayoḥ prājyakāmāsu

Adverb -prājyakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria