Declension table of ?prājyakāma

Deva

NeuterSingularDualPlural
Nominativeprājyakāmam prājyakāme prājyakāmāni
Vocativeprājyakāma prājyakāme prājyakāmāni
Accusativeprājyakāmam prājyakāme prājyakāmāni
Instrumentalprājyakāmena prājyakāmābhyām prājyakāmaiḥ
Dativeprājyakāmāya prājyakāmābhyām prājyakāmebhyaḥ
Ablativeprājyakāmāt prājyakāmābhyām prājyakāmebhyaḥ
Genitiveprājyakāmasya prājyakāmayoḥ prājyakāmānām
Locativeprājyakāme prājyakāmayoḥ prājyakāmeṣu

Compound prājyakāma -

Adverb -prājyakāmam -prājyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria