Declension table of ?prājyakāma

Deva

MasculineSingularDualPlural
Nominativeprājyakāmaḥ prājyakāmau prājyakāmāḥ
Vocativeprājyakāma prājyakāmau prājyakāmāḥ
Accusativeprājyakāmam prājyakāmau prājyakāmān
Instrumentalprājyakāmena prājyakāmābhyām prājyakāmaiḥ prājyakāmebhiḥ
Dativeprājyakāmāya prājyakāmābhyām prājyakāmebhyaḥ
Ablativeprājyakāmāt prājyakāmābhyām prājyakāmebhyaḥ
Genitiveprājyakāmasya prājyakāmayoḥ prājyakāmānām
Locativeprājyakāme prājyakāmayoḥ prājyakāmeṣu

Compound prājyakāma -

Adverb -prājyakāmam -prājyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria