Declension table of ?prājyadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeprājyadakṣiṇam prājyadakṣiṇe prājyadakṣiṇāni
Vocativeprājyadakṣiṇa prājyadakṣiṇe prājyadakṣiṇāni
Accusativeprājyadakṣiṇam prājyadakṣiṇe prājyadakṣiṇāni
Instrumentalprājyadakṣiṇena prājyadakṣiṇābhyām prājyadakṣiṇaiḥ
Dativeprājyadakṣiṇāya prājyadakṣiṇābhyām prājyadakṣiṇebhyaḥ
Ablativeprājyadakṣiṇāt prājyadakṣiṇābhyām prājyadakṣiṇebhyaḥ
Genitiveprājyadakṣiṇasya prājyadakṣiṇayoḥ prājyadakṣiṇānām
Locativeprājyadakṣiṇe prājyadakṣiṇayoḥ prājyadakṣiṇeṣu

Compound prājyadakṣiṇa -

Adverb -prājyadakṣiṇam -prājyadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria