Declension table of ?prājyabhujā

Deva

FeminineSingularDualPlural
Nominativeprājyabhujā prājyabhuje prājyabhujāḥ
Vocativeprājyabhuje prājyabhuje prājyabhujāḥ
Accusativeprājyabhujām prājyabhuje prājyabhujāḥ
Instrumentalprājyabhujayā prājyabhujābhyām prājyabhujābhiḥ
Dativeprājyabhujāyai prājyabhujābhyām prājyabhujābhyaḥ
Ablativeprājyabhujāyāḥ prājyabhujābhyām prājyabhujābhyaḥ
Genitiveprājyabhujāyāḥ prājyabhujayoḥ prājyabhujānām
Locativeprājyabhujāyām prājyabhujayoḥ prājyabhujāsu

Adverb -prājyabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria