Declension table of ?prājyabhuja

Deva

MasculineSingularDualPlural
Nominativeprājyabhujaḥ prājyabhujau prājyabhujāḥ
Vocativeprājyabhuja prājyabhujau prājyabhujāḥ
Accusativeprājyabhujam prājyabhujau prājyabhujān
Instrumentalprājyabhujena prājyabhujābhyām prājyabhujaiḥ prājyabhujebhiḥ
Dativeprājyabhujāya prājyabhujābhyām prājyabhujebhyaḥ
Ablativeprājyabhujāt prājyabhujābhyām prājyabhujebhyaḥ
Genitiveprājyabhujasya prājyabhujayoḥ prājyabhujānām
Locativeprājyabhuje prājyabhujayoḥ prājyabhujeṣu

Compound prājyabhuja -

Adverb -prājyabhujam -prājyabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria