Declension table of ?prājyabhojyā

Deva

FeminineSingularDualPlural
Nominativeprājyabhojyā prājyabhojye prājyabhojyāḥ
Vocativeprājyabhojye prājyabhojye prājyabhojyāḥ
Accusativeprājyabhojyām prājyabhojye prājyabhojyāḥ
Instrumentalprājyabhojyayā prājyabhojyābhyām prājyabhojyābhiḥ
Dativeprājyabhojyāyai prājyabhojyābhyām prājyabhojyābhyaḥ
Ablativeprājyabhojyāyāḥ prājyabhojyābhyām prājyabhojyābhyaḥ
Genitiveprājyabhojyāyāḥ prājyabhojyayoḥ prājyabhojyānām
Locativeprājyabhojyāyām prājyabhojyayoḥ prājyabhojyāsu

Adverb -prājyabhojyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria