Declension table of ?prājyabhojya

Deva

NeuterSingularDualPlural
Nominativeprājyabhojyam prājyabhojye prājyabhojyāni
Vocativeprājyabhojya prājyabhojye prājyabhojyāni
Accusativeprājyabhojyam prājyabhojye prājyabhojyāni
Instrumentalprājyabhojyena prājyabhojyābhyām prājyabhojyaiḥ
Dativeprājyabhojyāya prājyabhojyābhyām prājyabhojyebhyaḥ
Ablativeprājyabhojyāt prājyabhojyābhyām prājyabhojyebhyaḥ
Genitiveprājyabhojyasya prājyabhojyayoḥ prājyabhojyānām
Locativeprājyabhojye prājyabhojyayoḥ prājyabhojyeṣu

Compound prājyabhojya -

Adverb -prājyabhojyam -prājyabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria