Declension table of ?prājyabhojya

Deva

MasculineSingularDualPlural
Nominativeprājyabhojyaḥ prājyabhojyau prājyabhojyāḥ
Vocativeprājyabhojya prājyabhojyau prājyabhojyāḥ
Accusativeprājyabhojyam prājyabhojyau prājyabhojyān
Instrumentalprājyabhojyena prājyabhojyābhyām prājyabhojyaiḥ prājyabhojyebhiḥ
Dativeprājyabhojyāya prājyabhojyābhyām prājyabhojyebhyaḥ
Ablativeprājyabhojyāt prājyabhojyābhyām prājyabhojyebhyaḥ
Genitiveprājyabhojyasya prājyabhojyayoḥ prājyabhojyānām
Locativeprājyabhojye prājyabhojyayoḥ prājyabhojyeṣu

Compound prājyabhojya -

Adverb -prājyabhojyam -prājyabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria