Declension table of ?prājyabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeprājyabhaṭṭaḥ prājyabhaṭṭau prājyabhaṭṭāḥ
Vocativeprājyabhaṭṭa prājyabhaṭṭau prājyabhaṭṭāḥ
Accusativeprājyabhaṭṭam prājyabhaṭṭau prājyabhaṭṭān
Instrumentalprājyabhaṭṭena prājyabhaṭṭābhyām prājyabhaṭṭaiḥ prājyabhaṭṭebhiḥ
Dativeprājyabhaṭṭāya prājyabhaṭṭābhyām prājyabhaṭṭebhyaḥ
Ablativeprājyabhaṭṭāt prājyabhaṭṭābhyām prājyabhaṭṭebhyaḥ
Genitiveprājyabhaṭṭasya prājyabhaṭṭayoḥ prājyabhaṭṭānām
Locativeprājyabhaṭṭe prājyabhaṭṭayoḥ prājyabhaṭṭeṣu

Compound prājyabhaṭṭa -

Adverb -prājyabhaṭṭam -prājyabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria